शकला + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शकलाभूयात् / शकलाभूयाद्
शकलाभूयास्ताम्
शकलाभूयासुः
मध्यम
शकलाभूयाः
शकलाभूयास्तम्
शकलाभूयास्त
उत्तम
शकलाभूयासम्
शकलाभूयास्व
शकलाभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शकलाभाविषीष्ट / शकलाभविषीष्ट
शकलाभाविषीयास्ताम् / शकलाभविषीयास्ताम्
शकलाभाविषीरन् / शकलाभविषीरन्
मध्यम
शकलाभाविषीष्ठाः / शकलाभविषीष्ठाः
शकलाभाविषीयास्थाम् / शकलाभविषीयास्थाम्
शकलाभाविषीढ्वम् / शकलाभाविषीध्वम् / शकलाभविषीढ्वम् / शकलाभविषीध्वम्
उत्तम
शकलाभाविषीय / शकलाभविषीय
शकलाभाविषीवहि / शकलाभविषीवहि
शकलाभाविषीमहि / शकलाभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः