गुलुगुधा + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गुलुगुधाभूयात् / गुलुगुधाभूयाद्
गुलुगुधाभूयास्ताम्
गुलुगुधाभूयासुः
मध्यम
गुलुगुधाभूयाः
गुलुगुधाभूयास्तम्
गुलुगुधाभूयास्त
उत्तम
गुलुगुधाभूयासम्
गुलुगुधाभूयास्व
गुलुगुधाभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गुलुगुधाभाविषीष्ट / गुलुगुधाभविषीष्ट
गुलुगुधाभाविषीयास्ताम् / गुलुगुधाभविषीयास्ताम्
गुलुगुधाभाविषीरन् / गुलुगुधाभविषीरन्
मध्यम
गुलुगुधाभाविषीष्ठाः / गुलुगुधाभविषीष्ठाः
गुलुगुधाभाविषीयास्थाम् / गुलुगुधाभविषीयास्थाम्
गुलुगुधाभाविषीढ्वम् / गुलुगुधाभाविषीध्वम् / गुलुगुधाभविषीढ्वम् / गुलुगुधाभविषीध्वम्
उत्तम
गुलुगुधाभाविषीय / गुलुगुधाभविषीय
गुलुगुधाभाविषीवहि / गुलुगुधाभविषीवहि
गुलुगुधाभाविषीमहि / गुलुगुधाभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः