वेताली + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वेतालीभूयात् / वेतालीभूयाद्
वेतालीभूयास्ताम्
वेतालीभूयासुः
मध्यम
वेतालीभूयाः
वेतालीभूयास्तम्
वेतालीभूयास्त
उत्तम
वेतालीभूयासम्
वेतालीभूयास्व
वेतालीभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वेतालीभाविषीष्ट / वेतालीभविषीष्ट
वेतालीभाविषीयास्ताम् / वेतालीभविषीयास्ताम्
वेतालीभाविषीरन् / वेतालीभविषीरन्
मध्यम
वेतालीभाविषीष्ठाः / वेतालीभविषीष्ठाः
वेतालीभाविषीयास्थाम् / वेतालीभविषीयास्थाम्
वेतालीभाविषीढ्वम् / वेतालीभाविषीध्वम् / वेतालीभविषीढ्वम् / वेतालीभविषीध्वम्
उत्तम
वेतालीभाविषीय / वेतालीभविषीय
वेतालीभाविषीवहि / वेतालीभविषीवहि
वेतालीभाविषीमहि / वेतालीभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः