वषट् + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वषड्भूयात् / वषड्भूयाद्
वषड्भूयास्ताम्
वषड्भूयासुः
मध्यम
वषड्भूयाः
वषड्भूयास्तम्
वषड्भूयास्त
उत्तम
वषड्भूयासम्
वषड्भूयास्व
वषड्भूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वषड्भाविषीष्ट / वषड्भविषीष्ट
वषड्भाविषीयास्ताम् / वषड्भविषीयास्ताम्
वषड्भाविषीरन् / वषड्भविषीरन्
मध्यम
वषड्भाविषीष्ठाः / वषड्भविषीष्ठाः
वषड्भाविषीयास्थाम् / वषड्भविषीयास्थाम्
वषड्भाविषीढ्वम् / वषड्भाविषीध्वम् / वषड्भविषीढ्वम् / वषड्भविषीध्वम्
उत्तम
वषड्भाविषीय / वषड्भविषीय
वषड्भाविषीवहि / वषड्भविषीवहि
वषड्भाविषीमहि / वषड्भविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः