केवाली + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
केवालीभूयात् / केवालीभूयाद्
केवालीभूयास्ताम्
केवालीभूयासुः
मध्यम
केवालीभूयाः
केवालीभूयास्तम्
केवालीभूयास्त
उत्तम
केवालीभूयासम्
केवालीभूयास्व
केवालीभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
केवालीभाविषीष्ट / केवालीभविषीष्ट
केवालीभाविषीयास्ताम् / केवालीभविषीयास्ताम्
केवालीभाविषीरन् / केवालीभविषीरन्
मध्यम
केवालीभाविषीष्ठाः / केवालीभविषीष्ठाः
केवालीभाविषीयास्थाम् / केवालीभविषीयास्थाम्
केवालीभाविषीढ्वम् / केवालीभाविषीध्वम् / केवालीभविषीढ्वम् / केवालीभविषीध्वम्
उत्तम
केवालीभाविषीय / केवालीभविषीय
केवालीभाविषीवहि / केवालीभविषीवहि
केवालीभाविषीमहि / केवालीभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः