ध्वंसकला + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ध्वंसकलाभूयात् / ध्वंसकलाभूयाद्
ध्वंसकलाभूयास्ताम्
ध्वंसकलाभूयासुः
मध्यम
ध्वंसकलाभूयाः
ध्वंसकलाभूयास्तम्
ध्वंसकलाभूयास्त
उत्तम
ध्वंसकलाभूयासम्
ध्वंसकलाभूयास्व
ध्वंसकलाभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ध्वंसकलाभाविषीष्ट / ध्वंसकलाभविषीष्ट
ध्वंसकलाभाविषीयास्ताम् / ध्वंसकलाभविषीयास्ताम्
ध्वंसकलाभाविषीरन् / ध्वंसकलाभविषीरन्
मध्यम
ध्वंसकलाभाविषीष्ठाः / ध्वंसकलाभविषीष्ठाः
ध्वंसकलाभाविषीयास्थाम् / ध्वंसकलाभविषीयास्थाम्
ध्वंसकलाभाविषीढ्वम् / ध्वंसकलाभाविषीध्वम् / ध्वंसकलाभविषीढ्वम् / ध्वंसकलाभविषीध्वम्
उत्तम
ध्वंसकलाभाविषीय / ध्वंसकलाभविषीय
ध्वंसकलाभाविषीवहि / ध्वंसकलाभविषीवहि
ध्वंसकलाभाविषीमहि / ध्वंसकलाभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः