निस् + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निर्भूयात् / निर्भूयाद्
निर्भूयास्ताम्
निर्भूयासुः
मध्यम
निर्भूयाः
निर्भूयास्तम्
निर्भूयास्त
उत्तम
निर्भूयासम्
निर्भूयास्व
निर्भूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्भाविषीष्ट / निर्भविषीष्ट
निर्भाविषीयास्ताम् / निर्भविषीयास्ताम्
निर्भाविषीरन् / निर्भविषीरन्
मध्यम
निर्भाविषीष्ठाः / निर्भविषीष्ठाः
निर्भाविषीयास्थाम् / निर्भविषीयास्थाम्
निर्भाविषीढ्वम् / निर्भाविषीध्वम् / निर्भविषीढ्वम् / निर्भविषीध्वम्
उत्तम
निर्भाविषीय / निर्भविषीय
निर्भाविषीवहि / निर्भविषीवहि
निर्भाविषीमहि / निर्भविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः