स्पष्टी + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्पष्टीभूयात् / स्पष्टीभूयाद्
स्पष्टीभूयास्ताम्
स्पष्टीभूयासुः
मध्यम
स्पष्टीभूयाः
स्पष्टीभूयास्तम्
स्पष्टीभूयास्त
उत्तम
स्पष्टीभूयासम्
स्पष्टीभूयास्व
स्पष्टीभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्पष्टीभाविषीष्ट / स्पष्टीभविषीष्ट
स्पष्टीभाविषीयास्ताम् / स्पष्टीभविषीयास्ताम्
स्पष्टीभाविषीरन् / स्पष्टीभविषीरन्
मध्यम
स्पष्टीभाविषीष्ठाः / स्पष्टीभविषीष्ठाः
स्पष्टीभाविषीयास्थाम् / स्पष्टीभविषीयास्थाम्
स्पष्टीभाविषीढ्वम् / स्पष्टीभाविषीध्वम् / स्पष्टीभविषीढ्वम् / स्पष्टीभविषीध्वम्
उत्तम
स्पष्टीभाविषीय / स्पष्टीभविषीय
स्पष्टीभाविषीवहि / स्पष्टीभविषीवहि
स्पष्टीभाविषीमहि / स्पष्टीभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः