प्रति + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिभूयात् / प्रतिभूयाद्
प्रतिभूयास्ताम्
प्रतिभूयासुः
मध्यम
प्रतिभूयाः
प्रतिभूयास्तम्
प्रतिभूयास्त
उत्तम
प्रतिभूयासम्
प्रतिभूयास्व
प्रतिभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिभाविषीष्ट / प्रतिभविषीष्ट
प्रतिभाविषीयास्ताम् / प्रतिभविषीयास्ताम्
प्रतिभाविषीरन् / प्रतिभविषीरन्
मध्यम
प्रतिभाविषीष्ठाः / प्रतिभविषीष्ठाः
प्रतिभाविषीयास्थाम् / प्रतिभविषीयास्थाम्
प्रतिभाविषीढ्वम् / प्रतिभाविषीध्वम् / प्रतिभविषीढ्वम् / प्रतिभविषीध्वम्
उत्तम
प्रतिभाविषीय / प्रतिभविषीय
प्रतिभाविषीवहि / प्रतिभविषीवहि
प्रतिभाविषीमहि / प्रतिभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः