प्रादुस् + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रादुर्भूयात् / प्रादुर्भूयाद्
प्रादुर्भूयास्ताम्
प्रादुर्भूयासुः
मध्यम
प्रादुर्भूयाः
प्रादुर्भूयास्तम्
प्रादुर्भूयास्त
उत्तम
प्रादुर्भूयासम्
प्रादुर्भूयास्व
प्रादुर्भूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रादुर्भाविषीष्ट / प्रादुर्भविषीष्ट
प्रादुर्भाविषीयास्ताम् / प्रादुर्भविषीयास्ताम्
प्रादुर्भाविषीरन् / प्रादुर्भविषीरन्
मध्यम
प्रादुर्भाविषीष्ठाः / प्रादुर्भविषीष्ठाः
प्रादुर्भाविषीयास्थाम् / प्रादुर्भविषीयास्थाम्
प्रादुर्भाविषीढ्वम् / प्रादुर्भाविषीध्वम् / प्रादुर्भविषीढ्वम् / प्रादुर्भविषीध्वम्
उत्तम
प्रादुर्भाविषीय / प्रादुर्भविषीय
प्रादुर्भाविषीवहि / प्रादुर्भविषीवहि
प्रादुर्भाविषीमहि / प्रादुर्भविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः