बन्धा + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बन्धाभूयात् / बन्धाभूयाद्
बन्धाभूयास्ताम्
बन्धाभूयासुः
मध्यम
बन्धाभूयाः
बन्धाभूयास्तम्
बन्धाभूयास्त
उत्तम
बन्धाभूयासम्
बन्धाभूयास्व
बन्धाभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बन्धाभाविषीष्ट / बन्धाभविषीष्ट
बन्धाभाविषीयास्ताम् / बन्धाभविषीयास्ताम्
बन्धाभाविषीरन् / बन्धाभविषीरन्
मध्यम
बन्धाभाविषीष्ठाः / बन्धाभविषीष्ठाः
बन्धाभाविषीयास्थाम् / बन्धाभविषीयास्थाम्
बन्धाभाविषीढ्वम् / बन्धाभाविषीध्वम् / बन्धाभविषीढ्वम् / बन्धाभविषीध्वम्
उत्तम
बन्धाभाविषीय / बन्धाभविषीय
बन्धाभाविषीवहि / बन्धाभविषीवहि
बन्धाभाविषीमहि / बन्धाभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः