दूरी + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दूरीभूयात् / दूरीभूयाद्
दूरीभूयास्ताम्
दूरीभूयासुः
मध्यम
दूरीभूयाः
दूरीभूयास्तम्
दूरीभूयास्त
उत्तम
दूरीभूयासम्
दूरीभूयास्व
दूरीभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दूरीभाविषीष्ट / दूरीभविषीष्ट
दूरीभाविषीयास्ताम् / दूरीभविषीयास्ताम्
दूरीभाविषीरन् / दूरीभविषीरन्
मध्यम
दूरीभाविषीष्ठाः / दूरीभविषीष्ठाः
दूरीभाविषीयास्थाम् / दूरीभविषीयास्थाम्
दूरीभाविषीढ्वम् / दूरीभाविषीध्वम् / दूरीभविषीढ्वम् / दूरीभविषीध्वम्
उत्तम
दूरीभाविषीय / दूरीभविषीय
दूरीभाविषीवहि / दूरीभविषीवहि
दूरीभाविषीमहि / दूरीभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः