शुक्ली + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शुक्लीभूयात् / शुक्लीभूयाद्
शुक्लीभूयास्ताम्
शुक्लीभूयासुः
मध्यम
शुक्लीभूयाः
शुक्लीभूयास्तम्
शुक्लीभूयास्त
उत्तम
शुक्लीभूयासम्
शुक्लीभूयास्व
शुक्लीभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शुक्लीभाविषीष्ट / शुक्लीभविषीष्ट
शुक्लीभाविषीयास्ताम् / शुक्लीभविषीयास्ताम्
शुक्लीभाविषीरन् / शुक्लीभविषीरन्
मध्यम
शुक्लीभाविषीष्ठाः / शुक्लीभविषीष्ठाः
शुक्लीभाविषीयास्थाम् / शुक्लीभविषीयास्थाम्
शुक्लीभाविषीढ्वम् / शुक्लीभाविषीध्वम् / शुक्लीभविषीढ्वम् / शुक्लीभविषीध्वम्
उत्तम
शुक्लीभाविषीय / शुक्लीभविषीय
शुक्लीभाविषीवहि / शुक्लीभविषीवहि
शुक्लीभाविषीमहि / शुक्लीभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः