अपि + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपिभूयात् / अपिभूयाद्
अपिभूयास्ताम्
अपिभूयासुः
मध्यम
अपिभूयाः
अपिभूयास्तम्
अपिभूयास्त
उत्तम
अपिभूयासम्
अपिभूयास्व
अपिभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिभाविषीष्ट / अपिभविषीष्ट
अपिभाविषीयास्ताम् / अपिभविषीयास्ताम्
अपिभाविषीरन् / अपिभविषीरन्
मध्यम
अपिभाविषीष्ठाः / अपिभविषीष्ठाः
अपिभाविषीयास्थाम् / अपिभविषीयास्थाम्
अपिभाविषीढ्वम् / अपिभाविषीध्वम् / अपिभविषीढ्वम् / अपिभविषीध्वम्
उत्तम
अपिभाविषीय / अपिभविषीय
अपिभाविषीवहि / अपिभविषीवहि
अपिभाविषीमहि / अपिभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः