उप + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपभूयात् / उपभूयाद्
उपभूयास्ताम्
उपभूयासुः
मध्यम
उपभूयाः
उपभूयास्तम्
उपभूयास्त
उत्तम
उपभूयासम्
उपभूयास्व
उपभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपभाविषीष्ट / उपभविषीष्ट
उपभाविषीयास्ताम् / उपभविषीयास्ताम्
उपभाविषीरन् / उपभविषीरन्
मध्यम
उपभाविषीष्ठाः / उपभविषीष्ठाः
उपभाविषीयास्थाम् / उपभविषीयास्थाम्
उपभाविषीढ्वम् / उपभाविषीध्वम् / उपभविषीढ्वम् / उपभविषीध्वम्
उत्तम
उपभाविषीय / उपभविषीय
उपभाविषीवहि / उपभविषीवहि
उपभाविषीमहि / उपभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः