अनु + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अनुभूयात् / अनुभूयाद्
अनुभूयास्ताम्
अनुभूयासुः
मध्यम
अनुभूयाः
अनुभूयास्तम्
अनुभूयास्त
उत्तम
अनुभूयासम्
अनुभूयास्व
अनुभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुभाविषीष्ट / अनुभविषीष्ट
अनुभाविषीयास्ताम् / अनुभविषीयास्ताम्
अनुभाविषीरन् / अनुभविषीरन्
मध्यम
अनुभाविषीष्ठाः / अनुभविषीष्ठाः
अनुभाविषीयास्थाम् / अनुभविषीयास्थाम्
अनुभाविषीढ्वम् / अनुभाविषीध्वम् / अनुभविषीढ्वम् / अनुभविषीध्वम्
उत्तम
अनुभाविषीय / अनुभविषीय
अनुभाविषीवहि / अनुभविषीवहि
अनुभाविषीमहि / अनुभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः