उररी + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उररीभूयात् / उररीभूयाद्
उररीभूयास्ताम्
उररीभूयासुः
मध्यम
उररीभूयाः
उररीभूयास्तम्
उररीभूयास्त
उत्तम
उररीभूयासम्
उररीभूयास्व
उररीभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उररीभाविषीष्ट / उररीभविषीष्ट
उररीभाविषीयास्ताम् / उररीभविषीयास्ताम्
उररीभाविषीरन् / उररीभविषीरन्
मध्यम
उररीभाविषीष्ठाः / उररीभविषीष्ठाः
उररीभाविषीयास्थाम् / उररीभविषीयास्थाम्
उररीभाविषीढ्वम् / उररीभाविषीध्वम् / उररीभविषीढ्वम् / उररीभविषीध्वम्
उत्तम
उररीभाविषीय / उररीभविषीय
उररीभाविषीवहि / उररीभविषीवहि
उररीभाविषीमहि / उररीभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः