प्रति + अनु + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यनुभूयात् / प्रत्यनुभूयाद्
प्रत्यनुभूयास्ताम्
प्रत्यनुभूयासुः
मध्यम
प्रत्यनुभूयाः
प्रत्यनुभूयास्तम्
प्रत्यनुभूयास्त
उत्तम
प्रत्यनुभूयासम्
प्रत्यनुभूयास्व
प्रत्यनुभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यनुभाविषीष्ट / प्रत्यनुभविषीष्ट
प्रत्यनुभाविषीयास्ताम् / प्रत्यनुभविषीयास्ताम्
प्रत्यनुभाविषीरन् / प्रत्यनुभविषीरन्
मध्यम
प्रत्यनुभाविषीष्ठाः / प्रत्यनुभविषीष्ठाः
प्रत्यनुभाविषीयास्थाम् / प्रत्यनुभविषीयास्थाम्
प्रत्यनुभाविषीढ्वम् / प्रत्यनुभाविषीध्वम् / प्रत्यनुभविषीढ्वम् / प्रत्यनुभविषीध्वम्
उत्तम
प्रत्यनुभाविषीय / प्रत्यनुभविषीय
प्रत्यनुभाविषीवहि / प्रत्यनुभविषीवहि
प्रत्यनुभाविषीमहि / प्रत्यनुभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः