कुम्भी + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कुम्भीभूयात् / कुम्भीभूयाद्
कुम्भीभूयास्ताम्
कुम्भीभूयासुः
मध्यम
कुम्भीभूयाः
कुम्भीभूयास्तम्
कुम्भीभूयास्त
उत्तम
कुम्भीभूयासम्
कुम्भीभूयास्व
कुम्भीभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कुम्भीभाविषीष्ट / कुम्भीभविषीष्ट
कुम्भीभाविषीयास्ताम् / कुम्भीभविषीयास्ताम्
कुम्भीभाविषीरन् / कुम्भीभविषीरन्
मध्यम
कुम्भीभाविषीष्ठाः / कुम्भीभविषीष्ठाः
कुम्भीभाविषीयास्थाम् / कुम्भीभविषीयास्थाम्
कुम्भीभाविषीढ्वम् / कुम्भीभाविषीध्वम् / कुम्भीभविषीढ्वम् / कुम्भीभविषीध्वम्
उत्तम
कुम्भीभाविषीय / कुम्भीभविषीय
कुम्भीभाविषीवहि / कुम्भीभविषीवहि
कुम्भीभाविषीमहि / कुम्भीभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः