पटू + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पटूभूयात् / पटूभूयाद्
पटूभूयास्ताम्
पटूभूयासुः
मध्यम
पटूभूयाः
पटूभूयास्तम्
पटूभूयास्त
उत्तम
पटूभूयासम्
पटूभूयास्व
पटूभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पटूभाविषीष्ट / पटूभविषीष्ट
पटूभाविषीयास्ताम् / पटूभविषीयास्ताम्
पटूभाविषीरन् / पटूभविषीरन्
मध्यम
पटूभाविषीष्ठाः / पटूभविषीष्ठाः
पटूभाविषीयास्थाम् / पटूभविषीयास्थाम्
पटूभाविषीढ्वम् / पटूभाविषीध्वम् / पटूभविषीढ्वम् / पटूभविषीध्वम्
उत्तम
पटूभाविषीय / पटूभविषीय
पटूभाविषीवहि / पटूभविषीवहि
पटूभाविषीमहि / पटूभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः