अभि + सम् + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अभिसम्भूयात् / अभिसंभूयात् / अभिसम्भूयाद् / अभिसंभूयाद्
अभिसम्भूयास्ताम् / अभिसंभूयास्ताम्
अभिसम्भूयासुः / अभिसंभूयासुः
मध्यम
अभिसम्भूयाः / अभिसंभूयाः
अभिसम्भूयास्तम् / अभिसंभूयास्तम्
अभिसम्भूयास्त / अभिसंभूयास्त
उत्तम
अभिसम्भूयासम् / अभिसंभूयासम्
अभिसम्भूयास्व / अभिसंभूयास्व
अभिसम्भूयास्म / अभिसंभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिसम्भाविषीष्ट / अभिसंभाविषीष्ट / अभिसम्भविषीष्ट / अभिसंभविषीष्ट
अभिसम्भाविषीयास्ताम् / अभिसंभाविषीयास्ताम् / अभिसम्भविषीयास्ताम् / अभिसंभविषीयास्ताम्
अभिसम्भाविषीरन् / अभिसंभाविषीरन् / अभिसम्भविषीरन् / अभिसंभविषीरन्
मध्यम
अभिसम्भाविषीष्ठाः / अभिसंभाविषीष्ठाः / अभिसम्भविषीष्ठाः / अभिसंभविषीष्ठाः
अभिसम्भाविषीयास्थाम् / अभिसंभाविषीयास्थाम् / अभिसम्भविषीयास्थाम् / अभिसंभविषीयास्थाम्
अभिसम्भाविषीढ्वम् / अभिसंभाविषीढ्वम् / अभिसम्भाविषीध्वम् / अभिसंभाविषीध्वम् / अभिसम्भविषीढ्वम् / अभिसंभविषीढ्वम् / अभिसम्भविषीध्वम् / अभिसंभविषीध्वम्
उत्तम
अभिसम्भाविषीय / अभिसंभाविषीय / अभिसम्भविषीय / अभिसंभविषीय
अभिसम्भाविषीवहि / अभिसंभाविषीवहि / अभिसम्भविषीवहि / अभिसंभविषीवहि
अभिसम्भाविषीमहि / अभिसंभाविषीमहि / अभिसम्भविषीमहि / अभिसंभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः