कराली + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
करालीभूयात् / करालीभूयाद्
करालीभूयास्ताम्
करालीभूयासुः
मध्यम
करालीभूयाः
करालीभूयास्तम्
करालीभूयास्त
उत्तम
करालीभूयासम्
करालीभूयास्व
करालीभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
करालीभाविषीष्ट / करालीभविषीष्ट
करालीभाविषीयास्ताम् / करालीभविषीयास्ताम्
करालीभाविषीरन् / करालीभविषीरन्
मध्यम
करालीभाविषीष्ठाः / करालीभविषीष्ठाः
करालीभाविषीयास्थाम् / करालीभविषीयास्थाम्
करालीभाविषीढ्वम् / करालीभाविषीध्वम् / करालीभविषीढ्वम् / करालीभविषीध्वम्
उत्तम
करालीभाविषीय / करालीभविषीय
करालीभाविषीवहि / करालीभविषीवहि
करालीभाविषीमहि / करालीभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः