विक्ली + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
विक्लीभूयात् / विक्लीभूयाद्
विक्लीभूयास्ताम्
विक्लीभूयासुः
मध्यम
विक्लीभूयाः
विक्लीभूयास्तम्
विक्लीभूयास्त
उत्तम
विक्लीभूयासम्
विक्लीभूयास्व
विक्लीभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
विक्लीभाविषीष्ट / विक्लीभविषीष्ट
विक्लीभाविषीयास्ताम् / विक्लीभविषीयास्ताम्
विक्लीभाविषीरन् / विक्लीभविषीरन्
मध्यम
विक्लीभाविषीष्ठाः / विक्लीभविषीष्ठाः
विक्लीभाविषीयास्थाम् / विक्लीभविषीयास्थाम्
विक्लीभाविषीढ्वम् / विक्लीभाविषीध्वम् / विक्लीभविषीढ्वम् / विक्लीभविषीध्वम्
उत्तम
विक्लीभाविषीय / विक्लीभविषीय
विक्लीभाविषीवहि / विक्लीभविषीवहि
विक्लीभाविषीमहि / विक्लीभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः