आलोष्टी + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आलोष्टीभूयात् / आलोष्टीभूयाद्
आलोष्टीभूयास्ताम्
आलोष्टीभूयासुः
मध्यम
आलोष्टीभूयाः
आलोष्टीभूयास्तम्
आलोष्टीभूयास्त
उत्तम
आलोष्टीभूयासम्
आलोष्टीभूयास्व
आलोष्टीभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आलोष्टीभाविषीष्ट / आलोष्टीभविषीष्ट
आलोष्टीभाविषीयास्ताम् / आलोष्टीभविषीयास्ताम्
आलोष्टीभाविषीरन् / आलोष्टीभविषीरन्
मध्यम
आलोष्टीभाविषीष्ठाः / आलोष्टीभविषीष्ठाः
आलोष्टीभाविषीयास्थाम् / आलोष्टीभविषीयास्थाम्
आलोष्टीभाविषीढ्वम् / आलोष्टीभाविषीध्वम् / आलोष्टीभविषीढ्वम् / आलोष्टीभविषीध्वम्
उत्तम
आलोष्टीभाविषीय / आलोष्टीभविषीय
आलोष्टीभाविषीवहि / आलोष्टीभविषीवहि
आलोष्टीभाविषीमहि / आलोष्टीभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः