वशी + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वशीभूयात् / वशीभूयाद्
वशीभूयास्ताम्
वशीभूयासुः
मध्यम
वशीभूयाः
वशीभूयास्तम्
वशीभूयास्त
उत्तम
वशीभूयासम्
वशीभूयास्व
वशीभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वशीभाविषीष्ट / वशीभविषीष्ट
वशीभाविषीयास्ताम् / वशीभविषीयास्ताम्
वशीभाविषीरन् / वशीभविषीरन्
मध्यम
वशीभाविषीष्ठाः / वशीभविषीष्ठाः
वशीभाविषीयास्थाम् / वशीभविषीयास्थाम्
वशीभाविषीढ्वम् / वशीभाविषीध्वम् / वशीभविषीढ्वम् / वशीभविषीध्वम्
उत्तम
वशीभाविषीय / वशीभविषीय
वशीभाविषीवहि / वशीभविषीवहि
वशीभाविषीमहि / वशीभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः