उत् + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उद्भूयात् / उद्भूयाद्
उद्भूयास्ताम्
उद्भूयासुः
मध्यम
उद्भूयाः
उद्भूयास्तम्
उद्भूयास्त
उत्तम
उद्भूयासम्
उद्भूयास्व
उद्भूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उद्भाविषीष्ट / उद्भविषीष्ट
उद्भाविषीयास्ताम् / उद्भविषीयास्ताम्
उद्भाविषीरन् / उद्भविषीरन्
मध्यम
उद्भाविषीष्ठाः / उद्भविषीष्ठाः
उद्भाविषीयास्थाम् / उद्भविषीयास्थाम्
उद्भाविषीढ्वम् / उद्भाविषीध्वम् / उद्भविषीढ्वम् / उद्भविषीध्वम्
उत्तम
उद्भाविषीय / उद्भविषीय
उद्भाविषीवहि / उद्भविषीवहि
उद्भाविषीमहि / उद्भविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः