अनु + आङ् + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्वाभूयात् / अन्वाभूयाद्
अन्वाभूयास्ताम्
अन्वाभूयासुः
मध्यम
अन्वाभूयाः
अन्वाभूयास्तम्
अन्वाभूयास्त
उत्तम
अन्वाभूयासम्
अन्वाभूयास्व
अन्वाभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वाभाविषीष्ट / अन्वाभविषीष्ट
अन्वाभाविषीयास्ताम् / अन्वाभविषीयास्ताम्
अन्वाभाविषीरन् / अन्वाभविषीरन्
मध्यम
अन्वाभाविषीष्ठाः / अन्वाभविषीष्ठाः
अन्वाभाविषीयास्थाम् / अन्वाभविषीयास्थाम्
अन्वाभाविषीढ्वम् / अन्वाभाविषीध्वम् / अन्वाभविषीढ्वम् / अन्वाभविषीध्वम्
उत्तम
अन्वाभाविषीय / अन्वाभविषीय
अन्वाभाविषीवहि / अन्वाभविषीवहि
अन्वाभाविषीमहि / अन्वाभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः