शेवाली + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शेवालीभूयात् / शेवालीभूयाद्
शेवालीभूयास्ताम्
शेवालीभूयासुः
मध्यम
शेवालीभूयाः
शेवालीभूयास्तम्
शेवालीभूयास्त
उत्तम
शेवालीभूयासम्
शेवालीभूयास्व
शेवालीभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शेवालीभाविषीष्ट / शेवालीभविषीष्ट
शेवालीभाविषीयास्ताम् / शेवालीभविषीयास्ताम्
शेवालीभाविषीरन् / शेवालीभविषीरन्
मध्यम
शेवालीभाविषीष्ठाः / शेवालीभविषीष्ठाः
शेवालीभाविषीयास्थाम् / शेवालीभविषीयास्थाम्
शेवालीभाविषीढ्वम् / शेवालीभाविषीध्वम् / शेवालीभविषीढ्वम् / शेवालीभविषीध्वम्
उत्तम
शेवालीभाविषीय / शेवालीभविषीय
शेवालीभाविषीवहि / शेवालीभविषीवहि
शेवालीभाविषीमहि / शेवालीभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः