आताली + भू धातुरूपाणि - आशीर्लिङ् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आतालीभूयात् / आतालीभूयाद्
आतालीभूयास्ताम्
आतालीभूयासुः
मध्यम
आतालीभूयाः
आतालीभूयास्तम्
आतालीभूयास्त
उत्तम
आतालीभूयासम्
आतालीभूयास्व
आतालीभूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आतालीभाविषीष्ट / आतालीभविषीष्ट
आतालीभाविषीयास्ताम् / आतालीभविषीयास्ताम्
आतालीभाविषीरन् / आतालीभविषीरन्
मध्यम
आतालीभाविषीष्ठाः / आतालीभविषीष्ठाः
आतालीभाविषीयास्थाम् / आतालीभविषीयास्थाम्
आतालीभाविषीढ्वम् / आतालीभाविषीध्वम् / आतालीभविषीढ्वम् / आतालीभविषीध्वम्
उत्तम
आतालीभाविषीय / आतालीभविषीय
आतालीभाविषीवहि / आतालीभविषीवहि
आतालीभाविषीमहि / आतालीभविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः