कृदन्तरूपाणि - सम् + वि + आङ् + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँव्याहरणम् / संव्याहरणम्
अनीयर्
सव्ँव्याहरणीयः / संव्याहरणीयः - सव्ँव्याहरणीया / संव्याहरणीया
ण्वुल्
सव्ँव्याहारकः / संव्याहारकः - सव्ँव्याहारिका / संव्याहारिका
तुमुँन्
सव्ँव्याहर्तुम् / संव्याहर्तुम्
तव्य
सव्ँव्याहर्तव्यः / संव्याहर्तव्यः - सव्ँव्याहर्तव्या / संव्याहर्तव्या
तृच्
सव्ँव्याहर्ता / संव्याहर्ता - सव्ँव्याहर्त्री / संव्याहर्त्री
ल्यप्
सव्ँव्याहृत्य / संव्याहृत्य
क्तवतुँ
सव्ँव्याहृतवान् / संव्याहृतवान् - सव्ँव्याहृतवती / संव्याहृतवती
क्त
सव्ँव्याहृतः / संव्याहृतः - सव्ँव्याहृता / संव्याहृता
शतृँ
सव्ँव्याहरन् / संव्याहरन् - सव्ँव्याहरन्ती / संव्याहरन्ती
शानच्
सव्ँव्याहरमाणः / संव्याहरमाणः - सव्ँव्याहरमाणा / संव्याहरमाणा
ण्यत्
सव्ँव्याहार्यः / संव्याहार्यः - सव्ँव्याहार्या / संव्याहार्या
अच्
सव्ँव्याहरः / संव्याहरः - सव्ँव्याहरा - संव्याहरा
घञ्
सव्ँव्याहारः / संव्याहारः
अङ्
सव्ँव्याहारा / संव्याहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः