कृदन्तरूपाणि - अधि + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिहरणम्
अनीयर्
अधिहरणीयः - अधिहरणीया
ण्वुल्
अधिहारकः - अधिहारिका
तुमुँन्
अधिहर्तुम्
तव्य
अधिहर्तव्यः - अधिहर्तव्या
तृच्
अधिहर्ता - अधिहर्त्री
ल्यप्
अधिहृत्य
क्तवतुँ
अधिहृतवान् - अधिहृतवती
क्त
अधिहृतः - अधिहृता
शतृँ
अधिहरन् - अधिहरन्ती
शानच्
अधिहरमाणः - अधिहरमाणा
ण्यत्
अधिहार्यः - अधिहार्या
अच्
अधिहरः - अधिहरा
घञ्
अधिहारः
अङ्
अधिहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः