कृदन्तरूपाणि - उत् + आङ् + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उदाहरणम्
अनीयर्
उदाहरणीयः - उदाहरणीया
ण्वुल्
उदाहारकः - उदाहारिका
तुमुँन्
उदाहर्तुम्
तव्य
उदाहर्तव्यः - उदाहर्तव्या
तृच्
उदाहर्ता - उदाहर्त्री
ल्यप्
उदाहृत्य
क्तवतुँ
उदाहृतवान् - उदाहृतवती
क्त
उदाहृतः - उदाहृता
शतृँ
उदाहरन् - उदाहरन्ती
शानच्
उदाहरमाणः - उदाहरमाणा
ण्यत्
उदाहार्यः - उदाहार्या
अच्
उदाहरः - उदाहरा
घञ्
उदाहारः
अङ्
उदाहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः