कृदन्तरूपाणि - प्रति + अव + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्यवहरणम्
अनीयर्
प्रत्यवहरणीयः - प्रत्यवहरणीया
ण्वुल्
प्रत्यवहारकः - प्रत्यवहारिका
तुमुँन्
प्रत्यवहर्तुम्
तव्य
प्रत्यवहर्तव्यः - प्रत्यवहर्तव्या
तृच्
प्रत्यवहर्ता - प्रत्यवहर्त्री
ल्यप्
प्रत्यवहृत्य
क्तवतुँ
प्रत्यवहृतवान् - प्रत्यवहृतवती
क्त
प्रत्यवहृतः - प्रत्यवहृता
शतृँ
प्रत्यवहरन् - प्रत्यवहरन्ती
शानच्
प्रत्यवहरमाणः - प्रत्यवहरमाणा
ण्यत्
प्रत्यवहार्यः - प्रत्यवहार्या
अच्
प्रत्यवहरः - प्रत्यवहरा
घञ्
प्रत्यवहारः
अङ्
प्रत्यवहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः