कृदन्तरूपाणि - उप + अव + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपावहरणम्
अनीयर्
उपावहरणीयः - उपावहरणीया
ण्वुल्
उपावहारकः - उपावहारिका
तुमुँन्
उपावहर्तुम्
तव्य
उपावहर्तव्यः - उपावहर्तव्या
तृच्
उपावहर्ता - उपावहर्त्री
ल्यप्
उपावहृत्य
क्तवतुँ
उपावहृतवान् - उपावहृतवती
क्त
उपावहृतः - उपावहृता
शतृँ
उपावहरन् - उपावहरन्ती
शानच्
उपावहरमाणः - उपावहरमाणा
ण्यत्
उपावहार्यः - उपावहार्या
अच्
उपावहरः - उपावहरा
घञ्
उपावहारः
अङ्
उपावहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः