कृदन्तरूपाणि - अभि + उप + अव + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्युपावहरणम्
अनीयर्
अभ्युपावहरणीयः - अभ्युपावहरणीया
ण्वुल्
अभ्युपावहारकः - अभ्युपावहारिका
तुमुँन्
अभ्युपावहर्तुम्
तव्य
अभ्युपावहर्तव्यः - अभ्युपावहर्तव्या
तृच्
अभ्युपावहर्ता - अभ्युपावहर्त्री
ल्यप्
अभ्युपावहृत्य
क्तवतुँ
अभ्युपावहृतवान् - अभ्युपावहृतवती
क्त
अभ्युपावहृतः - अभ्युपावहृता
शतृँ
अभ्युपावहरन् - अभ्युपावहरन्ती
शानच्
अभ्युपावहरमाणः - अभ्युपावहरमाणा
ण्यत्
अभ्युपावहार्यः - अभ्युपावहार्या
अच्
अभ्युपावहरः - अभ्युपावहरा
घञ्
अभ्युपावहारः
अङ्
अभ्युपावहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः