कृदन्तरूपाणि - अव + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवहरणम्
अनीयर्
अवहरणीयः - अवहरणीया
ण्वुल्
अवहारकः - अवहारिका
तुमुँन्
अवहर्तुम्
तव्य
अवहर्तव्यः - अवहर्तव्या
तृच्
अवहर्ता - अवहर्त्री
ल्यप्
अवहृत्य
क्तवतुँ
अवहृतवान् - अवहृतवती
क्त
अवहृतः - अवहृता
शतृँ
अवहरन् - अवहरन्ती
शानच्
अवहरमाणः - अवहरमाणा
ण्यत्
अवहार्यः - अवहार्या
घञ्
अवहारः
अवहारः - अवहारा
अङ्
अवहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः