कृदन्तरूपाणि - आङ् + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आहरणम्
अनीयर्
आहरणीयः - आहरणीया
ण्वुल्
आहारकः - आहारिका
तुमुँन्
आहर्तुम्
तव्य
आहर्तव्यः - आहर्तव्या
तृच्
आहर्ता - आहर्त्री
ल्यप्
आहृत्य
क्तवतुँ
आहृतवान् - आहृतवती
क्त
आहृतः - आहृता
शतृँ
आहरन् - आहरन्ती
शानच्
आहरमाणः - आहरमाणा
ण्यत्
आहार्यः - आहार्या
अच्
आहरः - आहरा
घञ्
आहारः
अङ्
आहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः