कृदन्तरूपाणि - अभि + आङ् + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्याहरणम्
अनीयर्
अभ्याहरणीयः - अभ्याहरणीया
ण्वुल्
अभ्याहारकः - अभ्याहारिका
तुमुँन्
अभ्याहर्तुम्
तव्य
अभ्याहर्तव्यः - अभ्याहर्तव्या
तृच्
अभ्याहर्ता - अभ्याहर्त्री
ल्यप्
अभ्याहृत्य
क्तवतुँ
अभ्याहृतवान् - अभ्याहृतवती
क्त
अभ्याहृतः - अभ्याहृता
शतृँ
अभ्याहरन् - अभ्याहरन्ती
शानच्
अभ्याहरमाणः - अभ्याहरमाणा
ण्यत्
अभ्याहार्यः - अभ्याहार्या
अच्
अभ्याहरः - अभ्याहरा
घञ्
अभ्याहारः
अङ्
अभ्याहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः