कृदन्तरूपाणि - अभि + उत् + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्युद्घरणम्
अनीयर्
अभ्युद्घरणीयः - अभ्युद्घरणीया
ण्वुल्
अभ्युद्घारकः - अभ्युद्घारिका
तुमुँन्
अभ्युद्घर्तुम्
तव्य
अभ्युद्घर्तव्यः - अभ्युद्घर्तव्या
तृच्
अभ्युद्घर्ता - अभ्युद्घर्त्री
ल्यप्
अभ्युद्घृत्य
क्तवतुँ
अभ्युद्घृतवान् - अभ्युद्घृतवती
क्त
अभ्युद्घृतः - अभ्युद्घृता
शतृँ
अभ्युद्घरन् - अभ्युद्घरन्ती
शानच्
अभ्युद्घरमाणः - अभ्युद्घरमाणा
ण्यत्
अभ्युद्घार्यः - अभ्युद्घार्या
अच्
अभ्युद्घरः - अभ्युद्घरा
घञ्
अभ्युद्घारः
अङ्
अभ्युद्घारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः