कृदन्तरूपाणि - परि + आङ् + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्याहरणम्
अनीयर्
पर्याहरणीयः - पर्याहरणीया
ण्वुल्
पर्याहारकः - पर्याहारिका
तुमुँन्
पर्याहर्तुम्
तव्य
पर्याहर्तव्यः - पर्याहर्तव्या
तृच्
पर्याहर्ता - पर्याहर्त्री
ल्यप्
पर्याहृत्य
क्तवतुँ
पर्याहृतवान् - पर्याहृतवती
क्त
पर्याहृतः - पर्याहृता
शतृँ
पर्याहरन् - पर्याहरन्ती
शानच्
पर्याहरमाणः - पर्याहरमाणा
ण्यत्
पर्याहार्यः - पर्याहार्या
अच्
पर्याहरः - पर्याहरा
घञ्
पर्याहारः
अङ्
पर्याहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः