कृदन्तरूपाणि - प्रति + उत् + आङ् + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्युदाहरणम्
अनीयर्
प्रत्युदाहरणीयः - प्रत्युदाहरणीया
ण्वुल्
प्रत्युदाहारकः - प्रत्युदाहारिका
तुमुँन्
प्रत्युदाहर्तुम्
तव्य
प्रत्युदाहर्तव्यः - प्रत्युदाहर्तव्या
तृच्
प्रत्युदाहर्ता - प्रत्युदाहर्त्री
ल्यप्
प्रत्युदाहृत्य
क्तवतुँ
प्रत्युदाहृतवान् - प्रत्युदाहृतवती
क्त
प्रत्युदाहृतः - प्रत्युदाहृता
शतृँ
प्रत्युदाहरन् - प्रत्युदाहरन्ती
शानच्
प्रत्युदाहरमाणः - प्रत्युदाहरमाणा
ण्यत्
प्रत्युदाहार्यः - प्रत्युदाहार्या
अच्
प्रत्युदाहरः - प्रत्युदाहरा
घञ्
प्रत्युदाहारः
अङ्
प्रत्युदाहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः