कृदन्तरूपाणि - अभि + अव + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यवहरणम्
अनीयर्
अभ्यवहरणीयः - अभ्यवहरणीया
ण्वुल्
अभ्यवहारकः - अभ्यवहारिका
तुमुँन्
अभ्यवहर्तुम्
तव्य
अभ्यवहर्तव्यः - अभ्यवहर्तव्या
तृच्
अभ्यवहर्ता - अभ्यवहर्त्री
ल्यप्
अभ्यवहृत्य
क्तवतुँ
अभ्यवहृतवान् - अभ्यवहृतवती
क्त
अभ्यवहृतः - अभ्यवहृता
शतृँ
अभ्यवहरन् - अभ्यवहरन्ती
शानच्
अभ्यवहरमाणः - अभ्यवहरमाणा
ण्यत्
अभ्यवहार्यः - अभ्यवहार्या
अच्
अभ्यवहरः - अभ्यवहरा
घञ्
अभ्यवहारः
अङ्
अभ्यवहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः