कृदन्तरूपाणि - नि + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निहरणम्
अनीयर्
निहरणीयः - निहरणीया
ण्वुल्
निहारकः - निहारिका
तुमुँन्
निहर्तुम्
तव्य
निहर्तव्यः - निहर्तव्या
तृच्
निहर्ता - निहर्त्री
ल्यप्
निहृत्य
क्तवतुँ
निहृतवान् - निहृतवती
क्त
निहृतः - निहृता
शतृँ
निहरन् - निहरन्ती
शानच्
निहरमाणः - निहरमाणा
ण्यत्
निहार्यः - निहार्या
अच्
निहरः - निहरा
घञ्
निहारः
अङ्
निहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः