कृदन्तरूपाणि - अभि + निस् + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनिर्हरणम्
अनीयर्
अभिनिर्हरणीयः - अभिनिर्हरणीया
ण्वुल्
अभिनिर्हारकः - अभिनिर्हारिका
तुमुँन्
अभिनिर्हर्तुम्
तव्य
अभिनिर्हर्तव्यः - अभिनिर्हर्तव्या
तृच्
अभिनिर्हर्ता - अभिनिर्हर्त्री
ल्यप्
अभिनिर्हृत्य
क्तवतुँ
अभिनिर्हृतवान् - अभिनिर्हृतवती
क्त
अभिनिर्हृतः - अभिनिर्हृता
शतृँ
अभिनिर्हरन् - अभिनिर्हरन्ती
शानच्
अभिनिर्हरमाणः - अभिनिर्हरमाणा
ण्यत्
अभिनिर्हार्यः - अभिनिर्हार्या
अच्
अभिनिर्हरः - अभिनिर्हरा
घञ्
अभिनिर्हारः
अङ्
अभिनिर्हारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः