कृदन्तरूपाणि - सम् + प्र + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्प्रहरणम् / संप्रहरणम्
अनीयर्
सम्प्रहरणीयः / संप्रहरणीयः - सम्प्रहरणीया / संप्रहरणीया
ण्वुल्
सम्प्रहारकः / संप्रहारकः - सम्प्रहारिका / संप्रहारिका
तुमुँन्
सम्प्रहर्तुम् / संप्रहर्तुम्
तव्य
सम्प्रहर्तव्यः / संप्रहर्तव्यः - सम्प्रहर्तव्या / संप्रहर्तव्या
तृच्
सम्प्रहर्ता / संप्रहर्ता - सम्प्रहर्त्री / संप्रहर्त्री
ल्यप्
सम्प्रहृत्य / संप्रहृत्य
क्तवतुँ
सम्प्रहृतवान् / संप्रहृतवान् - सम्प्रहृतवती / संप्रहृतवती
क्त
सम्प्रहृतः / संप्रहृतः - सम्प्रहृता / संप्रहृता
शतृँ
सम्प्रहरन् / संप्रहरन् - सम्प्रहरन्ती / संप्रहरन्ती
शानच्
सम्प्रहरमाणः / संप्रहरमाणः - सम्प्रहरमाणा / संप्रहरमाणा
ण्यत्
सम्प्रहार्यः / संप्रहार्यः - सम्प्रहार्या / संप्रहार्या
अच्
सम्प्रहरः / संप्रहरः - सम्प्रहरा - संप्रहरा
घञ्
सम्प्रहारः / संप्रहारः
अङ्
सम्प्रहारा / संप्रहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः