कृदन्तरूपाणि - अधि + आङ् + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अध्याहरणम्
अनीयर्
अध्याहरणीयः - अध्याहरणीया
ण्वुल्
अध्याहारकः - अध्याहारिका
तुमुँन्
अध्याहर्तुम्
तव्य
अध्याहर्तव्यः - अध्याहर्तव्या
तृच्
अध्याहर्ता - अध्याहर्त्री
ल्यप्
अध्याहृत्य
क्तवतुँ
अध्याहृतवान् - अध्याहृतवती
क्त
अध्याहृतः - अध्याहृता
शतृँ
अध्याहरन् - अध्याहरन्ती
शानच्
अध्याहरमाणः - अध्याहरमाणा
ण्यत्
अध्याहार्यः - अध्याहार्या
अच्
अध्याहरः - अध्याहरा
घञ्
अध्याहारः
अङ्
अध्याहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः