कृदन्तरूपाणि - प्र + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रहरणम्
अनीयर्
प्रहरणीयः - प्रहरणीया
ण्वुल्
प्रहारकः - प्रहारिका
तुमुँन्
प्रहर्तुम्
तव्य
प्रहर्तव्यः - प्रहर्तव्या
तृच्
प्रहर्ता - प्रहर्त्री
ल्यप्
प्रहृत्य
क्तवतुँ
प्रहृतवान् - प्रहृतवती
क्त
प्रहृतः - प्रहृता
शतृँ
प्रहरन् - प्रहरन्ती
शानच्
प्रहरमाणः - प्रहरमाणा
ण्यत्
प्रहार्यः - प्रहार्या
अच्
प्रहरः - प्रहरा
घञ्
प्रहारः
अङ्
प्रहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः