कृदन्तरूपाणि - अभि + उत् + आङ् + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्युदाहरणम्
अनीयर्
अभ्युदाहरणीयः - अभ्युदाहरणीया
ण्वुल्
अभ्युदाहारकः - अभ्युदाहारिका
तुमुँन्
अभ्युदाहर्तुम्
तव्य
अभ्युदाहर्तव्यः - अभ्युदाहर्तव्या
तृच्
अभ्युदाहर्ता - अभ्युदाहर्त्री
ल्यप्
अभ्युदाहृत्य
क्तवतुँ
अभ्युदाहृतवान् - अभ्युदाहृतवती
क्त
अभ्युदाहृतः - अभ्युदाहृता
शतृँ
अभ्युदाहरन् - अभ्युदाहरन्ती
शानच्
अभ्युदाहरमाणः - अभ्युदाहरमाणा
ण्यत्
अभ्युदाहार्यः - अभ्युदाहार्या
अच्
अभ्युदाहरः - अभ्युदाहरा
घञ्
अभ्युदाहारः
अङ्
अभ्युदाहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः