कृदन्तरूपाणि - प्रति + सम् + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिसंहरणम्
अनीयर्
प्रतिसंहरणीयः - प्रतिसंहरणीया
ण्वुल्
प्रतिसंहारकः - प्रतिसंहारिका
तुमुँन्
प्रतिसंहर्तुम्
तव्य
प्रतिसंहर्तव्यः - प्रतिसंहर्तव्या
तृच्
प्रतिसंहर्ता - प्रतिसंहर्त्री
ल्यप्
प्रतिसंहृत्य
क्तवतुँ
प्रतिसंहृतवान् - प्रतिसंहृतवती
क्त
प्रतिसंहृतः - प्रतिसंहृता
शतृँ
प्रतिसंहरन् - प्रतिसंहरन्ती
शानच्
प्रतिसंहरमाणः - प्रतिसंहरमाणा
ण्यत्
प्रतिसंहार्यः - प्रतिसंहार्या
अच्
प्रतिसंहरः - प्रतिसंहरा
घञ्
प्रतिसंहारः
अङ्
प्रतिसंहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः