कृदन्तरूपाणि - परा + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराहरणम्
अनीयर्
पराहरणीयः - पराहरणीया
ण्वुल्
पराहारकः - पराहारिका
तुमुँन्
पराहर्तुम्
तव्य
पराहर्तव्यः - पराहर्तव्या
तृच्
पराहर्ता - पराहर्त्री
ल्यप्
पराहृत्य
क्तवतुँ
पराहृतवान् - पराहृतवती
क्त
पराहृतः - पराहृता
शतृँ
पराहरन् - पराहरन्ती
शानच्
पराहरमाणः - पराहरमाणा
ण्यत्
पराहार्यः - पराहार्या
अच्
पराहरः - पराहरा
घञ्
पराहारः
अङ्
पराहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः